Original

अथ छित्त्वा नदी पाशांस्तस्यारिबलमर्दन ।समस्थं तमृषिं कृत्वा विपाशं समवासृजत् ॥ ५ ॥

Segmented

अथ छित्त्वा नदी पाशान् तस्य अरि-बल-मर्दनैः समस्थम् तम् ऋषिम् कृत्वा विपाशम् समवासृजत्

Analysis

Word Lemma Parse
अथ अथ pos=i
छित्त्वा छिद् pos=vi
नदी नदी pos=n,g=f,c=1,n=s
पाशान् पाश pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अरि अरि pos=n,comp=y
बल बल pos=n,comp=y
मर्दनैः मर्दन pos=a,g=m,c=8,n=s
समस्थम् समस्थ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
विपाशम् विपाश pos=a,g=m,c=2,n=s
समवासृजत् समवसृज् pos=v,p=3,n=s,l=lan