Original

ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः ।तस्या जले महानद्या निममज्ज सुदुःखितः ॥ ४ ॥

Segmented

ततः पाशैः तद्-आत्मानम् गाढम् बद्ध्वा महा-मुनिः तस्या जले महानद्या निममज्ज सु दुःखितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पाशैः पाश pos=n,g=m,c=3,n=p
तद् तद् pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
गाढम् गाढम् pos=i
बद्ध्वा बन्ध् pos=vi
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
जले जल pos=n,g=n,c=7,n=s
महानद्या महानदी pos=n,g=f,c=6,n=s
निममज्ज निमज्ज् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s