Original

तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन ।त्वदृतेऽद्य महाभाग सर्ववेदविदां वर ॥ २० ॥

Segmented

तम् निवारयितुम् शक्तो न अन्यः ऽस्ति भुवि कश्चन त्वद् ऋते ऽद्य महाभाग सर्व-वेद-विदाम् वर

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निवारयितुम् निवारय् pos=vi
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
ऽद्य अद्य pos=i
महाभाग महाभाग pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s