Original

सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा ।वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून् ॥ २ ॥

Segmented

सो ऽपश्यत् सरितम् पूर्णाम् प्रावृः-काले नव-अम्भसा वृक्षान् बहुविधान् पार्थ वहन्तीम् तीरजान् बहून्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
सरितम् सरित् pos=n,g=f,c=2,n=s
पूर्णाम् पृ pos=va,g=f,c=2,n=s,f=part
प्रावृः प्रावृष् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
नव नव pos=a,comp=y
अम्भसा अम्भस् pos=n,g=n,c=3,n=s
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
वहन्तीम् वह् pos=va,g=f,c=2,n=s,f=part
तीरजान् तीरज pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p