Original

अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः ।भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् ॥ १८ ॥

Segmented

अदृश्यन्ती तु तम् दृष्ट्वा क्रूर-कर्माणम् अग्रतः भय-संविग्नया वाचा वसिष्ठम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
अदृश्यन्ती अदृश्यन्ती pos=n,g=f,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्रूर क्रूर pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
अग्रतः अग्रतस् pos=i
भय भय pos=n,comp=y
संविग्नया संविज् pos=va,g=f,c=3,n=s,f=part
वाचा वाच् pos=n,g=f,c=3,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan