Original

स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत ।आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् ॥ १७ ॥

Segmented

स तु दृष्ट्वा एव तम् राजा क्रुद्ध उत्थाय भारत आविष्टो रक्षसा उग्रेण इयेष अत्तुम् ततः स्म तम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
क्रुद्ध क्रुध् pos=va,g=m,c=1,n=s,f=part
उत्थाय उत्था pos=vi
भारत भारत pos=n,g=m,c=8,n=s
आविष्टो आविश् pos=va,g=m,c=1,n=s,f=part
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
इयेष इष् pos=v,p=3,n=s,l=lit
अत्तुम् अद् pos=vi
ततः ततस् pos=i
स्म स्म pos=i
तम् तद् pos=n,g=m,c=2,n=s