Original

गन्धर्व उवाच ।एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठभागृषिः ।अस्ति संतानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ॥ १५ ॥

Segmented

गन्धर्व उवाच एवम् उक्तवान् ततस् हृष्टो वसिष्ठः श्रेष्ठ-भाज् ऋषिः अस्ति संतानम् इति उक्त्वा मृत्योः पार्थ न्यवर्तत

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
श्रेष्ठ श्रेष्ठ pos=a,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
संतानम् संतान pos=n,g=n,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan