Original

अदृश्यन्त्युवाच ।अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते ।समा द्वादश तस्येह वेदानभ्यसतो मुने ॥ १४ ॥

Segmented

अदृश्यन्ती उवाच अयम् कुक्षौ समुत्पन्नः शक्तेः गर्भः सुतस्य ते समा द्वादश तस्य इह वेदान् अभ्यसतो मुने

Analysis

Word Lemma Parse
अदृश्यन्ती अदृश्यन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
समुत्पन्नः समुत्पद् pos=va,g=m,c=1,n=s,f=part
शक्तेः शक्ति pos=n,g=m,c=6,n=s
गर्भः गर्भ pos=n,g=m,c=1,n=s
सुतस्य सुत pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
समा समा pos=n,g=f,c=2,n=p
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इह इह pos=i
वेदान् वेद pos=n,g=m,c=2,n=p
अभ्यसतो अभ्यस् pos=va,g=m,c=6,n=s,f=part
मुने मुनि pos=n,g=m,c=8,n=s