Original

वसिष्ठ उवाच ।पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः ।पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः ॥ १३ ॥

Segmented

वसिष्ठ उवाच पुत्रि कस्य एष स अङ्गस्य वेदस्य अध्ययन-स्वनः पुरा साङ्गस्य वेदस्य शक्तेः इव मया श्रुतः

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्रि पुत्री pos=n,g=f,c=8,n=s
कस्य pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
pos=i
अङ्गस्य अङ्ग pos=n,g=m,c=6,n=s
वेदस्य वेद pos=n,g=m,c=6,n=s
अध्ययन अध्ययन pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
साङ्गस्य साङ्ग pos=a,g=m,c=6,n=s
वेदस्य वेद pos=n,g=m,c=6,n=s
शक्तेः शक्ति pos=n,g=m,c=6,n=s
इव इव pos=i
मया मद् pos=n,g=,c=3,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part