Original

अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत् ।अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत ।शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी ॥ १२ ॥

Segmented

अनुव्रजति को नु एष माम् इति एव च सो ऽब्रवीत् अहम् तु अदृश्यती नाम्ना तम् स्नुषा प्रत्यभाषत शक्तेः भार्या महाभाग तपः-युक्ता तपस्विनी

Analysis

Word Lemma Parse
अनुव्रजति अनुव्रज् pos=v,p=3,n=s,l=lat
को pos=n,g=m,c=1,n=s
नु नु pos=i
एष एतद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
एव एव pos=i
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
अदृश्यती अदृश्यती pos=n,g=f,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
स्नुषा स्नुषा pos=n,g=f,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
शक्तेः शक्ति pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
तपः तपस् pos=n,comp=y
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s