Original

वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् ।अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम् ।पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलंकृतम् ॥ ११ ॥

Segmented

वध्वा अदृश्यन्त्या अनुगतः आश्रम-अभिमुखः व्रजन् अथ शुश्राव संगत्या वेद-अध्ययन-निःस्वनम् पृष्ठतः परिपूर्ण-अर्थैः षड्भिः अङ्गैः अलंकृतम्

Analysis

Word Lemma Parse
वध्वा वधू pos=n,g=f,c=3,n=s
अदृश्यन्त्या अदृश्यन्ती pos=n,g=f,c=3,n=s
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
आश्रम आश्रम pos=n,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
व्रजन् व्रज् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
संगत्या संगति pos=n,g=f,c=3,n=s
वेद वेद pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
निःस्वनम् निःस्वन pos=n,g=m,c=2,n=s
पृष्ठतः पृष्ठतस् pos=i
परिपूर्ण परिपृ pos=va,comp=y,f=part
अर्थैः अर्थ pos=n,g=n,c=3,n=p
षड्भिः षष् pos=n,g=n,c=3,n=p
अङ्गैः अङ्ग pos=n,g=n,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part