Original

ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना ।मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ ॥ १० ॥

Segmented

ततः स्थल-गतम् दृष्ट्वा तत्र अपि आत्मानम् आत्मना मर्तुम् न शक्यम् इति उक्त्वा पुनः एव आश्रमम् ययौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्थल स्थल pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
अपि अपि pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
मर्तुम् मृ pos=vi
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
पुनः पुनर् pos=i
एव एव pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit