Original

गन्धर्व उवाच ।ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः ।निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः ॥ १ ॥

Segmented

गन्धर्व उवाच ततो दृष्ट्वा आश्रम-पदम् रहितम् तैः सुतैः मुनिः निर्जगाम सु दुःख-आर्तः पुनः एव आश्रमात् ततः

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=m,c=2,n=s
रहितम् रहित pos=a,g=m,c=2,n=s
तैः तद् pos=n,g=m,c=3,n=p
सुतैः सुत pos=n,g=m,c=3,n=p
मुनिः मुनि pos=n,g=m,c=1,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
ततः ततस् pos=i