Original

अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः ।जघान कशया मोहात्तदा राक्षसवन्मुनिम् ॥ ७ ॥

Segmented

तु पन्थानम् तम् ऋषिम् नृप-सत्तमः जघान कशया मोहात् तदा राक्षस-वत् मुनिम्

Analysis

Word Lemma Parse
तु तु pos=i
पन्थानम् पथिन् pos=n,g=,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
कशया कशा pos=n,g=f,c=3,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
तदा तदा pos=i
राक्षस राक्षस pos=n,comp=y
वत् वत् pos=i
मुनिम् मुनि pos=n,g=m,c=2,n=s