Original

ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः ।नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह ॥ ६ ॥

Segmented

ऋषिः तु न अपचक्राम तस्मिन् धर्म-पथे स्थितः न अपि राजा मुनेः मानात् क्रोधात् च अपि जगाम ह

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
अपचक्राम अपक्रम् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
मानात् मान pos=n,g=m,c=5,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i