Original

अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् ।तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥ ५ ॥

Segmented

अपगच्छ पथो ऽस्माकम् इति एवम् पार्थिवो ऽब्रवीत् तथा ऋषिः उवाच एनम् सान्त्वयञ् श्लक्ष्णया गिरा

Analysis

Word Lemma Parse
अपगच्छ अपगम् pos=v,p=2,n=s,l=lot
पथो पथिन् pos=n,g=m,c=5,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
इति इति pos=i
एवम् एवम् pos=i
पार्थिवो पार्थिव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तथा तथा pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
सान्त्वयञ् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s