Original

स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः ।जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ॥ ४५ ॥

Segmented

स समुद्र-ऊर्मि-वेगेन स्थले न्यस्तो महा-मुनिः जगाम स ततः खिन्नः पुनः एव आश्रमम् प्रति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समुद्र समुद्र pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
स्थले स्थल pos=n,g=n,c=7,n=s
न्यस्तो न्यस् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
खिन्नः खिद् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i