Original

स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः ।बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि ॥ ४४ ॥

Segmented

स समुद्रम् अभिप्रेत्य शोक-आविष्टः महा-मुनिः बद्ध्वा कण्ठे शिलाम् गुर्वीम् निपपात तद्-अम्भसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
अभिप्रेत्य अभिप्रे pos=vi
शोक शोक pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
बद्ध्वा बन्ध् pos=vi
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,comp=y
अम्भसि अम्भस् pos=n,g=n,c=7,n=s