Original

तं तदा सुसमिद्धोऽपि न ददाह हुताशनः ।दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ॥ ४३ ॥

Segmented

तम् तदा सु समिद्धः ऽपि न ददाह हुताशनः दीप्यमानो अपि अमित्र-घ्न शीतो ऽग्निः अभवत् ततः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
सु सु pos=i
समिद्धः समिन्ध् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
pos=i
ददाह दह् pos=v,p=3,n=s,l=lit
हुताशनः हुताशन pos=n,g=m,c=1,n=s
दीप्यमानो दीप् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
अमित्र अमित्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
शीतो शीत pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
ततः ततस् pos=i