Original

न ममार च पातेन स यदा तेन पाण्डव ।तदाग्निमिद्ध्वा भगवान्संविवेश महावने ॥ ४२ ॥

Segmented

न ममार च पातेन स यदा तेन पाण्डव तदा अग्निम् इद्ध्वा भगवान् संविवेश महा-वने

Analysis

Word Lemma Parse
pos=i
ममार मृ pos=v,p=3,n=s,l=lit
pos=i
पातेन पात pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
यदा यदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
तदा तदा pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इद्ध्वा इन्ध् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
संविवेश संविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s