Original

स मेरुकूटादात्मानं मुमोच भगवानृषिः ।शिरस्तस्य शिलायां च तूलराशाविवापतत् ॥ ४१ ॥

Segmented

स मेरु-कूटात् आत्मानम् मुमोच भगवान् ऋषिः शिरः तस्य शिलायाम् च तूल-राशौ इव अपतत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मेरु मेरु pos=n,comp=y
कूटात् कूट pos=n,g=m,c=5,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शिलायाम् शिला pos=n,g=f,c=7,n=s
pos=i
तूल तूल pos=n,comp=y
राशौ राशि pos=n,g=m,c=7,n=s
इव इव pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan