Original

चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः ।न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः ॥ ४० ॥

Segmented

चक्रे च आत्म-विनाशाय बुद्धिम् स मुनि-सत्तमः न तु एव कुशिक-उच्छेदम् मेने मतिमताम् वरः

Analysis

Word Lemma Parse
चक्रे कृ pos=v,p=3,n=s,l=lit
pos=i
आत्म आत्मन् pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
pos=i
तु तु pos=i
एव एव pos=i
कुशिक कुशिक pos=n,comp=y
उच्छेदम् उच्छेद pos=n,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s