Original

अपश्यदजितः संख्ये मुनिं प्रतिमुखागतम् ।शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् ।ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः ॥ ४ ॥

Segmented

अपश्यद् अजितः संख्ये मुनिम् प्रतिमुख-आगतम् शक्तिम् नाम महाभागम् वसिष्ठ-कुल-नन्दनम् ज्येष्ठम् पुत्र-शतात् पुत्रम् वसिष्ठस्य महात्मनः

Analysis

Word Lemma Parse
अपश्यद् पश् pos=v,p=3,n=s,l=lan
अजितः अजित pos=a,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
प्रतिमुख प्रतिमुख pos=a,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
शक्तिम् शक्ति pos=n,g=m,c=2,n=s
नाम नाम pos=i
महाभागम् महाभाग pos=a,g=m,c=2,n=s
वसिष्ठ वसिष्ठ pos=n,comp=y
कुल कुल pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
शतात् शत pos=n,g=n,c=5,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s