Original

वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् ।धारयामास तं शोकं महाद्रिरिव मेदिनीम् ॥ ३९ ॥

Segmented

वसिष्ठो घातितान् श्रुत्वा विश्वामित्रेण तान् सुतान् धारयामास तम् शोकम् महा-अद्रि इव मेदिनीम्

Analysis

Word Lemma Parse
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
घातितान् घातय् pos=va,g=m,c=2,n=p,f=part
श्रुत्वा श्रु pos=vi
विश्वामित्रेण विश्वामित्र pos=n,g=m,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
धारयामास धारय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
अद्रि अद्रि pos=n,g=m,c=1,n=s
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s