Original

स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः ।भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव ॥ ३८ ॥

Segmented

स ताञ् शत-अवरान् पुत्रान् वसिष्ठस्य महात्मनः भक्षयामास संक्रुद्धः सिंहः क्षुद्र-मृगान् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताञ् तद् pos=n,g=m,c=2,n=p
शत शत pos=n,comp=y
अवरान् अवर pos=a,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
भक्षयामास भक्षय् pos=v,p=3,n=s,l=lit
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सिंहः सिंह pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगान् मृग pos=n,g=m,c=2,n=p
इव इव pos=i