Original

यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि ।तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् ॥ ३५ ॥

Segmented

यस्माद् असदृशः शापः प्रयुक्तो ऽयम् त्वया मयि तस्मात् त्वत्तः प्रवर्तिष्ये खादितुम् मानुषान् अहम्

Analysis

Word Lemma Parse
यस्माद् यस्मात् pos=i
असदृशः असदृश pos=a,g=m,c=1,n=s
शापः शाप pos=n,g=m,c=1,n=s
प्रयुक्तो प्रयुज् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मयि मद् pos=n,g=,c=7,n=s
तस्मात् तस्मात् pos=i
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
प्रवर्तिष्ये प्रवृत् pos=v,p=1,n=s,l=lrt
खादितुम् खाद् pos=vi
मानुषान् मानुष pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s