Original

ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः ।उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत ॥ ३४ ॥

Segmented

ततः स नृपति-श्रेष्ठः राक्षस-उपहत-इन्द्रियः उवाच शक्तिम् तम् दृष्ट्वा नचिराद् इव भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
नृपति नृपति pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शक्तिम् शक्ति pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
नचिराद् नचिरात् pos=i
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s