Original

द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् ।रक्षोबलसमाविष्टो विसंज्ञश्चाभवत्तदा ॥ ३३ ॥

Segmented

द्विः अनुव्याहृते राज्ञः स शापो बलवान् अभूत् रक्षः-बल-समाविष्टः विसंज्ञः च अभवत् तदा

Analysis

Word Lemma Parse
द्विः द्विस् pos=i
अनुव्याहृते अनुव्याहृ pos=va,g=n,c=7,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
शापो शाप pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
रक्षः रक्षस् pos=n,comp=y
बल बल pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
विसंज्ञः विसंज्ञ pos=a,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i