Original

यस्मादभोज्यमन्नं मे ददाति स नराधिपः ।तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा ॥ ३१ ॥

Segmented

यस्माद् अभोज्यम् अन्नम् मे ददाति स नर-अधिपः तस्मात् तस्य एव मूढस्य भविष्यति अत्र लोलुपा

Analysis

Word Lemma Parse
यस्माद् यस्मात् pos=i
अभोज्यम् अभोज्य pos=a,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
ददाति दा pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
मूढस्य मुह् pos=va,g=m,c=6,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt
अत्र अत्र pos=i
लोलुपा लोलुपा pos=n,g=f,c=1,n=s