Original

स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः ।अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ॥ ३० ॥

Segmented

स सिद्ध-चक्षुषा दृष्ट्वा तत् अन्नम् द्विजसत्तमः अभोज्यम् इदम् इति आह क्रोध-पर्याकुल-ईक्षणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सिद्ध सिद्ध pos=n,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
दृष्ट्वा दृश् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
अभोज्यम् अभोज्य pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
क्रोध क्रोध pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s