Original

स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् ।तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ॥ ३ ॥

Segmented

स तु राजा महात्मानम् वासिष्ठम् ऋषि-सत्तमम् तृषा-आर्तः च क्षुधा-आर्तः च एकायन-गतः पथि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
वासिष्ठम् वासिष्ठ pos=a,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
तृषा तृषा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
pos=i
क्षुधा क्षुधा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
pos=i
एकायन एकायन pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
पथि पथिन् pos=n,g=m,c=7,n=s