Original

तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् ।गत्वा जहार त्वरितो नरमांसमपेतभीः ॥ २८ ॥

Segmented

तथा इति उक्त्वा ततः सूदः संस्थानम् वध्य-घातिनाम् गत्वा जहार त्वरितो नर-मांसम् अपेत-भीः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
सूदः सूद pos=n,g=m,c=1,n=s
संस्थानम् संस्थान pos=n,g=n,c=2,n=s
वध्य वध्य pos=n,comp=y
घातिनाम् घातिन् pos=a,g=m,c=6,n=p
गत्वा गम् pos=vi
जहार हृ pos=v,p=3,n=s,l=lit
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
मांसम् मांस pos=n,g=n,c=2,n=s
अपेत अपे pos=va,comp=y,f=part
भीः भी pos=n,g=m,c=1,n=s