Original

राजा तु रक्षसाविष्टः सूदमाह गतव्यथः ।अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥ २७ ॥

Segmented

राजा तु रक्षसा आविष्टः सूदम् आह गत-व्यथः अपि एनम् नर-मांसेन भोजय इति पुनः पुनः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
सूदम् सूद pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
व्यथः व्यथा pos=n,g=m,c=1,n=s
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
मांसेन मांस pos=n,g=n,c=3,n=s
भोजय भोजय् pos=v,p=2,n=s,l=lot
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i