Original

एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित् ।निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ॥ २६ ॥

Segmented

एवम् उक्तवान् तदा सूदः सो अन् आसाद्य आमिषम् क्वचित् निवेदयामास तदा तस्मै राज्ञे व्यथा-अन्वितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
सूदः सूद pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अन् अन् pos=i
आसाद्य आसादय् pos=vi
आमिषम् आमिष pos=n,g=n,c=2,n=s
क्वचित् क्वचिद् pos=i
निवेदयामास निवेदय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
व्यथा व्यथा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s