Original

गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते ।अन्नार्थी त्वं तमन्नेन समांसेनोपपादय ॥ २५ ॥

Segmented

गच्छ अमुष्मिन् असौ देशे ब्राह्मणो माम् प्रतीक्षते अन्न-अर्थी त्वम् तम् अन्नेन स मांसेन उपपादय

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
अमुष्मिन् अदस् pos=n,g=n,c=7,n=s
असौ अदस् pos=n,g=m,c=1,n=s
देशे देश pos=n,g=m,c=7,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat
अन्न अन्न pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अन्नेन अन्न pos=n,g=n,c=3,n=s
pos=i
मांसेन मांस pos=n,g=n,c=3,n=s
उपपादय उपपादय् pos=v,p=2,n=s,l=lot