Original

ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् ।उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥ २४ ॥

Segmented

ततो ऽर्धरात्र उत्थाय सूदम् आनाय्य स त्वरम् उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्धरात्र अर्धरात्र pos=n,g=m,c=7,n=s
उत्थाय उत्था pos=vi
सूदम् सूद pos=n,g=m,c=2,n=s
आनाय्य आनायय् pos=vi
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
संस्मृत्य संस्मृ pos=vi
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
प्रतिश्रुतम् प्रतिश्रुत pos=n,g=n,c=2,n=s