Original

अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम् ।सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः ॥ २३ ॥

Segmented

अन्तर्गतम् तु तद् राज्ञः तदा ब्राह्मण-भाषितम् सो ऽन्तःपुरम् प्रविश्य अथ संविवेश नराधिपः

Analysis

Word Lemma Parse
अन्तर्गतम् अन्तर्गम् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
तद् तद् pos=n,g=n,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तदा तदा pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
भाषितम् भाषित pos=n,g=n,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
अथ अथ pos=i
संविवेश संविश् pos=v,p=3,n=s,l=lit
नराधिपः नराधिप pos=n,g=m,c=1,n=s