Original

निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् ।इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥ २२ ॥

Segmented

निवृत्तः प्रतिदास्यामि भोजनम् ते यथेप्सितम् इति उक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः

Analysis

Word Lemma Parse
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
प्रतिदास्यामि प्रतिदा pos=v,p=1,n=s,l=lrt
भोजनम् भोजन pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
यथेप्सितम् यथेप्सित pos=a,g=n,c=2,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
pos=i
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s