Original

ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः ।ययाचे क्षुधितश्चैनं समांसं भोजनं तदा ॥ २० ॥

Segmented

ददर्श तम् द्विजः कश्चिद् राजानम् प्रस्थितम् पुनः ययाचे क्षुधितः च एनम् स मांसम् भोजनम् तदा

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
ययाचे याच् pos=v,p=3,n=s,l=lit
क्षुधितः क्षुध् pos=va,g=m,c=1,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
मांसम् मांस pos=n,g=n,c=2,n=s
भोजनम् भोजन pos=n,g=n,c=2,n=s
तदा तदा pos=i