Original

ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना ।बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ॥ १९ ॥

Segmented

ततः स नृपतिः विद्वान् रक्षन्न् आत्मानम् आत्मना बल-वत् पीड्यमानो ऽपि रक्षसा अन्तर्गतेन ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
रक्षन्न् रक्ष् pos=va,g=m,c=1,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
बल बल pos=n,comp=y
वत् वत् pos=i
पीड्यमानो पीडय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
अन्तर्गतेन अन्तर्गम् pos=va,g=n,c=3,n=s,f=part
pos=i