Original

रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा ।विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम ॥ १८ ॥

Segmented

रक्षसा तु गृहीतम् तम् विदित्वा स मुनिः तदा विश्वामित्रो अपि अपक्रामत् तस्माद् देशाद् अरिंदम

Analysis

Word Lemma Parse
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
तु तु pos=i
गृहीतम् ग्रह् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तदा तदा pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
अपि अपि pos=i
अपक्रामत् अपक्रम् pos=v,p=3,n=s,l=lan
तस्माद् तद् pos=n,g=m,c=5,n=s
देशाद् देश pos=n,g=m,c=5,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s