Original

स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया ।राक्षसः किंकरो नाम विवेश नृपतिं तदा ॥ १७ ॥

Segmented

स शापात् तस्य विप्र-ऋषेः विश्वामित्रस्य च आज्ञया राक्षसः किंकरो नाम विवेश नृपतिम् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शापात् शाप pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विप्र विप्र pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
pos=i
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
किंकरो किंकर pos=n,g=m,c=1,n=s
नाम नाम pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
नृपतिम् नृपति pos=n,g=m,c=2,n=s
तदा तदा pos=i