Original

तस्य भावं विदित्वा स नृपतेः कुरुनन्दन ।विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥ १६ ॥

Segmented

तस्य भावम् विदित्वा स नृपतेः कुरु-नन्दन विश्वामित्रः ततस् रक्ष आदिदेश नृपम् प्रति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भावम् भाव pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
तद् pos=n,g=m,c=1,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
रक्ष रक्षस् pos=n,g=n,c=2,n=s
आदिदेश आदिश् pos=v,p=3,n=s,l=lit
नृपम् नृप pos=n,g=m,c=2,n=s
प्रति प्रति pos=i