Original

स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः ।जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ॥ १५ ॥

Segmented

स तु शप्तः तदा तेन शक्तिना वै नृप-उत्तमः जगाम शरणम् शक्तिम् प्रसादयितुम् अर्हयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
शक्तिना शक्ति pos=n,g=m,c=3,n=s
वै वै pos=i
नृप नृप pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
शरणम् शरण pos=n,g=n,c=2,n=s
शक्तिम् शक्ति pos=n,g=m,c=2,n=s
प्रसादयितुम् प्रसादय् pos=vi
अर्हयन् अर्हय् pos=va,g=m,c=1,n=s,f=part