Original

अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत ।तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् ॥ १४ ॥

Segmented

अन्तर्धाय तदा आत्मानम् विश्वामित्रो ऽपि भारत तौ उभौ उपचक्राम चिकीर्षन्न् आत्मनः प्रियम्

Analysis

Word Lemma Parse
अन्तर्धाय अन्तर्धा pos=vi
तदा तदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
उपचक्राम उपक्रम् pos=v,p=3,n=s,l=lit
चिकीर्षन्न् चिकीर्ष् pos=va,g=m,c=1,n=s,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s