Original

ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः ।ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥ १३ ॥

Segmented

ततः स बुबुधे पश्चात् तम् ऋषिम् नृप-सत्तमः ऋषेः पुत्रम् वसिष्ठस्य वसिष्ठम् इव तेजसा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
बुबुधे बुध् pos=v,p=3,n=s,l=lit
पश्चात् पश्चात् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s