Original

तयोर्विवदतोरेवं समीपमुपचक्रमे ।ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥ १२ ॥

Segmented

तयोः विवदतोः एवम् समीपम् उपचक्रमे ऋषिः उग्र-तपाः पार्थ विश्वामित्रः प्रतापवान्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
विवदतोः विवद् pos=va,g=m,c=6,n=d,f=part
एवम् एवम् pos=i
समीपम् समीप pos=n,g=n,c=2,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उग्र उग्र pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s