Original

ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः ।वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ॥ ११ ॥

Segmented

ततो याज्य-निमित्तम् तु विश्वामित्र-वसिष्ठयोः वैरम् आसीत् तदा तम् तु विश्वामित्रो ऽन्वपद्यत

Analysis

Word Lemma Parse
ततो ततस् pos=i
याज्य याज्य pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
तु तु pos=i
विश्वामित्र विश्वामित्र pos=n,comp=y
वसिष्ठयोः वसिष्ठ pos=n,g=m,c=6,n=d
वैरम् वैर pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan