Original

मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् ।गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ॥ १० ॥

Segmented

मनुष्य-पिशिते सक्तः चरिष्यसि महीम् इमाम् गच्छ राज-अधम इति उक्तवान् शक्तिना वीर्य-शक्ति

Analysis

Word Lemma Parse
मनुष्य मनुष्य pos=n,comp=y
पिशिते पिशित pos=n,g=n,c=7,n=s
सक्तः सञ्ज् pos=va,g=m,c=1,n=s,f=part
चरिष्यसि चर् pos=v,p=2,n=s,l=lrt
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
शक्तिना शक्ति pos=n,g=m,c=3,n=s
वीर्य वीर्य pos=n,comp=y
शक्ति शक्ति pos=n,g=m,c=3,n=s