Original

गन्धर्व उवाच ।कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह ।इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि ॥ १ ॥

Segmented

गन्धर्व उवाच इक्ष्वाकु-वंश-जः पार्थ तेजसा असदृशः भुवि

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वंश वंश pos=n,comp=y
जः pos=a,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
असदृशः असदृश pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s